![]() |
Shree Shree Mahayogi Guru Gorakhnath |
श्री गोरक्ष स्तवन
आत्मखलु विश्वमूलम् ॐ कृण्वन्तो विश्वमार्यम् ।
गोरक्ष बालं गुरुशिष्यपालं शेषहिमालं शशिखण्डभालम् ।।
कालस्य कालं जितजन्मजालं वन्दे जटालं जगदाब्जनालम् ।।।
गोरक्ष बालं गुरुशिष्यपालं शेषहिमालं शशिखण्डभालम् ।।
कालस्य कालं जितजन्मजालं वन्दे जटालं जगदाब्जनालम् ।।।
गोरक्षनाथ भवरुप भवाब्धिपोत,
भक्तार्तिनाशन विभो करुणैकमूर्ते ।
त्वत्पाद–पद्म–मकरन्द–मधुव्रतोऽहं,
तापं, मदीयमनसो हर देव सद्यः ।।१।।
भक्तार्तिनाशन विभो करुणैकमूर्ते ।
त्वत्पाद–पद्म–मकरन्द–मधुव्रतोऽहं,
तापं, मदीयमनसो हर देव सद्यः ।।१।।
गोरक्षनाथ मयि चेत् करुणातवेदृक्,
दीनस्त्वदीयचरणौं शरणं प्रपद्ये ।
नश्येदवश्यमथमानसवेदना में,
सिद्धिं ब्रजेन्निखिलब्रह्मविधिर्हि लोके ।।२।।
दीनस्त्वदीयचरणौं शरणं प्रपद्ये ।
नश्येदवश्यमथमानसवेदना में,
सिद्धिं ब्रजेन्निखिलब्रह्मविधिर्हि लोके ।।२।।
गोरक्षनाथ–रजसा चरणस्थितेन,
पूतं शिरो भवति भक्तजनस्य नूनम् ।
त्वद्दर्शनं हरति तस्य समस्तचिन्तां,
त्वत्सेवनं हरति पाप पिशाच पुञ्जम् ।।३।।
पूतं शिरो भवति भक्तजनस्य नूनम् ।
त्वद्दर्शनं हरति तस्य समस्तचिन्तां,
त्वत्सेवनं हरति पाप पिशाच पुञ्जम् ।।३।।
हे नाथ ! मामपि विलोकय दीनकन्धो,
सन्तापं–तप्त–हृदयं कृपणं क्षणेऽस्मिन् ।
पादानेते शिरसि मे वरदात्म–हस्तं,
कामं निधेहि गुरदेव ! भवानुकूलः ।।४।।
सन्तापं–तप्त–हृदयं कृपणं क्षणेऽस्मिन् ।
पादानेते शिरसि मे वरदात्म–हस्तं,
कामं निधेहि गुरदेव ! भवानुकूलः ।।४।।
दोषकरोऽस्मि भगवन्नुकम्पनीयः
निर्दोषता न सुलभा जगतीतलेऽस्मिन् ।
दोषकरेऽपि विमलद्युतिसंयुतेऽपि,
किं लाञ्छनं मनुजदृष्टिपथं न यति ।।५।।
निर्दोषता न सुलभा जगतीतलेऽस्मिन् ।
दोषकरेऽपि विमलद्युतिसंयुतेऽपि,
किं लाञ्छनं मनुजदृष्टिपथं न यति ।।५।।
आक्रम्यते जगति नैकविधैर्हि रोगै,
भोगी जनो विततभोग–विमूढचेताः ।
गोरक्षपाद–सरसीरुह–पूजनन्तु,
व्याधीर्हिनस्ति सकलान् खलु भोगमूलान् ।।६।।
भोगी जनो विततभोग–विमूढचेताः ।
गोरक्षपाद–सरसीरुह–पूजनन्तु,
व्याधीर्हिनस्ति सकलान् खलु भोगमूलान् ।।६।।
बद्धोऽस्मि देव भव–मोह–समूह–जाले,
मोच्यस्त्वया सदयमार्तिहरेण तूर्णम् ।
देया च मे शुभमतिः सततं ययाऽहं,
त्वदपाद–पद्म–युगलं विमलं भजेयम् ।।७।।
मोच्यस्त्वया सदयमार्तिहरेण तूर्णम् ।
देया च मे शुभमतिः सततं ययाऽहं,
त्वदपाद–पद्म–युगलं विमलं भजेयम् ।।७।।
गोरक्षपत्तनमिदं प्रथितं पृथिव्यां,
तेपे तपः सततमत्र भवान् मुनीन्द्रः ।
योगस्य मार्गमुपदिश्य जनान् कृतार्थान्,
तेपे तपः सततमत्र भवान् मुनीन्द्रः ।
योगस्य मार्गमुपदिश्य जनान् कृतार्थान्,
चक्रे भृशं सकललोक–शुभाभिलाषी ।।८।।
No comments:
Post a Comment